Step into an infinite world of stories
Children
कश्चन तरुणः विद्याभ्यासं समाप्य आत्मानं महाज्ञानिनम् मत्वा यत्र यत्र गच्छति सर्वत्रापि गर्वेण पृच्छति 'मत्समः विद्वान् भवता कोऽपि किं दृष्टः?’ इति । तत् ज्ञात्वा बुद्धः पण्डितवेषं धृत्वा युवकस्य समीपम् आगतवान् । सम्भाषणावसरे बुद्धेन उक्तं -’विद्वान् वादं करोति, ज्ञानी आत्मनः शासनं करोति।' तत् कथनं तरुणे परिणामम् अजनयत् । ज्ञानी कथं आत्मशासनं करोति इति पृष्टे बूद्धः विस्तरेण विवृणोति येन सः युवकः स्वस्वरूपज्ञानं प्राप्य गर्वमुक्तः भवति । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) A young man, after completing his studies, began to consider himself a great scholar. Wherever he went, he arrogantly asked, 'Has anyone seen a scholar like me?' Upon hearing this, the Buddha, disguised as a learned man, approached the young man. During their conversation, the Buddha said, 'A scholar engages in debates, but a wise person governs himself.' This statement made a deep impact on the young man. When asked how a wise person governs himself, the Buddha explained in detail, helping the young man gain self-awareness and humility, thus freeing him from his arrogance. 20
Release date
Audiobook: 20 March 2025
English
India